A 980-62(5) Tripurabhairavīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/62
Title: Tripurabhairavīstotra
Dimensions: 21 x 7.7 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2295
Remarks:


Reel No. A 980-62 MTM Inventory No.: 50283

Reel No.: A 980/62e

Title Tripurabhairavīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State complete

Size 21.0 x 7.7 cm

Folios 45

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696, 2295

Manuscript Features

  1. Pañcamīstavarāja (exps. 3b–29b)
  2. Makarandasārastava (exps. 29b–35b)
  3. Tripurasundarīstotra (exps. 36t–38t)
  4. Mahātripurasundarībhaṭṭārakakalyāṇavṛttistotra (exps. 38t–42t)
  5. Tripurabhairavīstotra (exps. 42t–46t)
  6. Nityāstavarāja (exps. 46t–49b)
  7. Tripurasundarīstava (exps. 49b–51t)

Excerpts

Beginning

❖ oṃ namaḥ śrītripurabhairavyai ||

mūlādhāre catuṣke kramaṇakalapade śaktimādhārakande.

trikoṇe tasya madhye sphuritaravinibhā śaktisiṃdūramaṇyaiḥ ||

svādhiṣṭhānāntaliṅge ṣaḍadalavidite śuddhibhede ca sūkṣmaiḥ

ūrṇṇā tantu sthitāsau sa jayati tripurā bhairavī maṃgalākṣī || 1 || (exp. 42t2–5)

End

yā sā raudrī ca sarvvaṃ kulapuruṣanibhaṃ śakvaraṃ santabījaṃ |

siddhaṃ sāṅka (!) susiddhaṃ na ca bhavati ca sā bhānti bhedair vvikalpaiḥ ||

ebhir vyāptaṃ ca sarvvaṃ sa ca sakalam idaṃ jīvayantīdūpānāṃ (!)

so haṃ haṃso vilakṣaṃ sa jayati tripurā bhairavī maṅgalākṣī || 13 ||

śaktiṃ stotraṃ paṭhanti dṛḍhamanasudhiyo (!) bhāvamuktaṃ stutīṃ vā

bhaktyā caikatracittaṃ guruvacanasadā nityameva smarantīṃ ||

yasyām ante sarantīṃ bhavabhayarahitā bhuktimuktipradātām (!)

ity evaṃ bhairavākṣī sa (!) jayati tripurā bhairavī maṃgalākṣī || 14 || (exp. 45b1–46t2)

Colophon

iti śaṃkaraviracitaṃ tripurabhairavīstotraṃ samāptaḥ || || (exps. 46t2–3)

Microfilm Details

Reel No. A 980/62e

Date of Filming 10-02-1985

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 42t–46t.

Catalogued by RT

Date 19-09-2007

Bibliography